Sidhdha Baglamukhi Kavach Archives - Soul Therapy Now https://soultherapynow.com/tag/sidhdha-baglamukhi-kavach/ New Site Thu, 04 Jul 2024 10:42:01 +0000 en-US hourly 1 https://wordpress.org/?v=6.6.2 https://soultherapynow.com/wp-content/uploads/2024/04/Soul-Therapy-Now-Logo-46x46.png Sidhdha Baglamukhi Kavach Archives - Soul Therapy Now https://soultherapynow.com/tag/sidhdha-baglamukhi-kavach/ 32 32 Sidhdha Baglamukhi Kavach Puja https://soultherapynow.com/sidhdha-baglamukhi-kavach-puja/ https://soultherapynow.com/sidhdha-baglamukhi-kavach-puja/#respond Tue, 25 Jun 2024 09:53:59 +0000 https://soultherapynow.com/?p=23069 For Those who need protection from Maa Bagla, here is Maa Balga Kavach for them. It’s a very powerful sets of hymns, which make a shield or protection of a person who chant this stotra with devotion, dedication and discipline. One can read him daily before going to the office or his/ her work place […]

The post Sidhdha Baglamukhi Kavach Puja appeared first on Soul Therapy Now.

]]>
For Those who need protection from Maa Bagla, here is Maa Balga Kavach for them. It’s a very powerful sets of hymns, which make a shield or protection of a person who chant this stotra with devotion, dedication and discipline. One can read him daily before going to the office or his/ her work place in the morning after taking a bath.

By using the Baglamukhi Kavach, one may achieve Siddhi. Worshipping Maa Baglamukhi is said to function as a potent tool to prevent your adversaries from causing damage to you.
The Baglamukhi Raksha Kavach is a very efficient protective amulet that ensures victory in overcoming adversaries. Reciting Baglamukhi Kavach may assist individuals in resolving issues caused by opponents, legal matters, or opposition, so alleviating these hassles. Kavach is a sacred object that bestows the blessings of Maa Baglamukhi and attracts favorable circumstances.

Baglamukhi Kavach is imbued with the divine favor of Goddess Baglamukhi. You can wear a Sidhdh Baglamukhi Kawach Pendant, the user gains dominion over negative ideas and achieves total mastery over the exterior realm. The use of the Baglamukhi Kavach Pendant promotes tranquility, unity, and safeguards against the detrimental influences of celestial bodies, so fostering affluence, well-being, and success.

Baglamukhi Kavach Benefits:

  • The Baglamukhi Kavach serves as a shield, safeguarding both you and your family from the detrimental influence of bad energy. If you are facing formidable adversaries in your life who are causing you much annoyance, it is advisable to seek refuge in Mother Pitambara. The mother is a formidable force that upholds the principles of respect for the elderly and has the ability to protect you from formidable adversaries. By grasping or wearing this Kavach, the seeker harnesses heavenly force that empowers them to overcome their adversaries.
  • The Baglamukhi Kavach is very effective in resolving financial issues pertaining to company and commerce.
  • The Baglamukhi Kavach has the ability to diminish bad energy from one’s life, making it more auspicious.
  • Kavach will also eliminate the negative effects caused by harmful spirits.
  • This Kavach generates a favorable environment in one’s home or business.
  • Kavach will facilitate your achievement of success in business or job.
  • This amulet is beneficial for attaining the love you seek.

Book Maa Baglamukhi Puja

Book Maa Baglamukhi Puja To Get Rid of Extramarital Affairs

Book Maa Baglamukhi Puja to Cut the Effect of Black Magic

Who has to recite Baglamukhi Kavach:

Individuals afflicted by black magic, malevolent spirits, or the adverse effects of planets should recite the Baglamukhi Raksha Kavach with appropriate adherence to laws.

बगलामुखी कवच | Baglamukhi Kavach

यह बगलामुखी कवच, मात्र कवच ही नही अपितु एक अमोघ कवच है, इस कवच का नित्य पाठ करने से साधक पूर्ण रूप से सुरक्षित रहता है, उस पर किसी भी तरह का कोई तांत्रिक प्रयोग नही हो सकता, यदि हुआ होता है, तो वह धीरे-धीरे समाप्त हो जाता है, पूर्ण लाभ के लिए साधक को

ध्यान

सौवर्णासिनसंस्थितां त्रिनयनां पीताशुकोल्लासिनीम्।
हेमाभांगारुचिं शशांकमुखुटां सन्नुप्तकङ्कनयुताम् ॥
हस्तैर्द्वादशदार पाशवज्रधरास्तनाः संभ्रतीं भूषणैः।
व्याममंगीं बगलामुखीं त्रिनयनां संस्तम्भिनीं चिन्तयेत्॥

विनियोग

ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रकवचस्य बृहस्पति ऋषिः; विराट छन्दः; श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः; श्रीं कीलकं, मम परस्य च मनोवाञ्छितार्थसिद्धये विनियोगः॥

ऋषि-न्यास

शिरसि बृहस्पति ऋषये नमः।
मुखे विराट छन्दसे नमः।
हृदि बगलामुखीदेवताये नमः।
गुह्ये क्लीं बीजाय नमः।
पादयोः ऐं शक्तये नमः।
सर्वांगे श्रीं कीलकाय नमः॥

करन्यास

ॐ ह्लीं अंगुष्ठाभ्यां नमः।
ॐ ह्लीं तर्जनीभ्यां नमः।
ॐ ह्लीं मध्यमाभ्यां नमः।
ॐ ह्लीं अनामिकाभ्यां नमः।
ॐ ह्लीं कनिष्ठिकाभ्यां नमः।
ॐ ह्लीं करतलकरपृष्ठाभ्यां नमः।

हृदयादि न्यास

ॐ ह्लीं हृदयाय नमः।
ॐ ह्लीं शीर्षाय स्वाहा।
ॐ ह्लीं शिखायै वषट्।
ॐ ह्लीं कवचाय हुं।
ॐ ह्लीं नेत्रत्रयाय वौषट्।
ॐ ह्लीं अस्त्राय फट्।

मन्त्रोद्रार

ॐ ह्लीं श्रीं क्लीं बगलावलाने मम रिपून नाशय नाशय माऽभयं देहि देहि, शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्लीं स्वाहा॥

कवच

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु बगलामुखी।
सर्वाधारपरं पातु नेत्रे श्री बगलामुखी॥1॥

श्रुतौ मम रिपुं पातु नासिका नाशयक्ष्मीं।
पातु गण्डौ सदा मायाभयं नाशयक्ष्मीं तु मस्तकम्॥2॥

देहि हन्त्रं सदा जिव्हां पातु शीर्षं वचो मम।
कण्ठदेशं मम पातु बाहुमूलकर्मुखम्॥3॥

कार्ये साधयहस्तं तु कण्ठे पातु सदा मम।
मायायुक्ता यथा स्वाहा हृदयं पातु सर्वदा॥4॥

अधोऽक्षिकण्ठाद्वारि शत्रुहृदयां बगलामुखी।
रक्षा करोतु सततं गृह्यत्तु सर्वदा मम॥5॥

ब्रह्माण्डाक्षाय नमः पातु सदा मां सर्वविघ्नक्षयः।
मन्त्रराञ्छ सदारक्षां करोतु मम सर्वदा॥6॥

ॐ ह्रीं पातु नासिकेऽश्च कोटिं हि बगलाद्भुत।
मुखवर्णवरेण्यं पातु मे मुखकर्णमयवम्॥7॥

अशोकं सर्वदुःखानि पातु मे वणवर्णकम्।
वाङ्मूत्रं पातु सदा पादं पातु पृष्ठम् परेऽश्चर्ये॥8॥

जंघायुगे सततं पातु बाला रिपुमोहि।
स्वस्मथायित परं पुंश्च पातु वणवर्ण मम॥9॥

जिव्हाद्वार्गवर्णं पातु गुञ्जी मे कीलयत्ते च।
पादघ्रमे सर्वदा पातु बुद्धिं गुल्मकम् मम॥10॥

विनाशायपरं पातु पातु वणपञ्जलीमिले मे।
ह्रीं बीजं सर्वदा पातु बुद्धिद्व्यञ्चवासित मे॥11॥

सर्वानि श्रुणवा पातु स्वाहा रोमाणि भेडवत।
ब्राह्मी पूर्वदै पातु चायेक्यां विष्णुलक्ष्मी॥12॥

मायोधी दक्षिणे पातु मायाद् दक्षे रक्षा वेदात।
कौमारी ऋक्षिम पातु वाकाय चापराङ्गिता॥13॥

वाराही च उत्तरे पातु नारसिंही शिवेऽवध।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽद्भुत॥14॥

हृदयं शतके पातु मायाधुर्यः सदायाः।
राजाद्यासि महादुर्गा पातु मां गणनायकः॥15॥

श्रपशाने जलमध्थे च भैरवक्ष सदाऽवध॥
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ।।16।।

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितं देवि कवचं परमाद्भुतम् ।।17।|

फलश्रुति

श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ।।18।

निर्धनो धनमाप्नोति कवचास्यास्य पाठतः ।
जपित्वा मन्त्रराजं तु ध्यात्वा श्री बगलामुखीम् ।।19।।

पठेदिदं हि कवचं निशायां नियमात् तु यः ।
यद् यत् कामयते कामं साध्यासाध्ये महीतले ||20||

तत् तत् काममवाप्नोति सप्तरात्रेण शंकरि ।
गुरुं ध्यात्वा सुरां पीत्वा रात्रो शक्तिसमन्वितः ।। 21।।

कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन ।
यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् ।।22।।

त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः |
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ।। 23।।

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम् ।
एकविंशददिनं यावत् प्रत्यहं च सहस्त्रकम् ।। 24।।

जपत्वा पठेत् तु कवचं चतुर्विंशतिवारकम्।
संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ।।25॥

विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ।। 26।।

नवनीतं चाभिमन्त्रय स्त्रीणां दद्यान्महेश्वरि ।
वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।। 27 ৷।

श्मशानांगारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ।28।।

भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ।। 29।।

ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽहनि न संशयः ।।30।।

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ।
धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ॥31॥

संग्रामे जयमप्नोति नारी पुत्रवती भवेत् ।
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।। 32।।

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
वृहस्पतिसमो वापि विभवे धनदोपमः ।।33।।

कामतुल्यश्च ‘नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद् गंगाप्रवाहवत् ||34।।

गद्यपद्यमयी वाणी भवेद् देवी प्रसादतः ।
एकादशशतं यावत् पुरश्चरणमुच्यते ।।35।।

पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ।। 36 ।।

देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् ।
इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् ।।37।।

शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ।
दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां ॥38॥

विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै ।।39।।

धृत्वा राजपुरं व्रजन्ति खलु ते दासोऽस्ति तेषां नृपः ।

इति श्रीविश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे
बगलामुखी कवचम्
सम्पूर्णम्

Don’t Miss: Lakshmi Prapti & Shri Ganesh Puja for Debt Relief & Create a Wealthy Fortune

The post Sidhdha Baglamukhi Kavach Puja appeared first on Soul Therapy Now.

]]>
https://soultherapynow.com/sidhdha-baglamukhi-kavach-puja/feed/ 0