Ganapati Atharvashirsha Paath to Remove Marriage Obstacles, Debt Removal & Financial Stability

Legend Behind Birth of Lord Ganesha

According to Hindu mythology, he is the reincarnated offspring of Lord Shiva and Goddess Parvati. Regional variations give rise to many tales and beliefs surrounding the birth of Ganesha. In one narrative, he was brought into being by Parvati, while in another version, he was formed by Lord Shiva and Goddess Parvati. One narrative surrounding the birth of Bal Ganesha is that he manifested inexplicably and was subsequently found by Shiva and Parvati.

There is a belief held by some individuals that he sprang from goddess Malini, who is shown as having an elephant head. This belief suggests that she was created after consuming the bathwater of Parvati, which was discarded into a river. In addition, he has a sibling named Kartikeya, who is revered as the deity of battle and is also recognized by the names Skanda and Murugan. He is married to Riddhi and Siddhi, where Riddhi represents fortune and Siddhi represents spiritual strength. In addition, he has two sons named Shubh and Labh.

Atharvashirsh is a mantra recitation that venerates the presence of Lord Ganesha, acknowledging him as the foremost deity to be adored above all others. Gana-dheesh refers to the adhipati, or the supreme ruler, of Gana. It signifies being the Lord of Lords, the Lord of wisdom, the Lord of all riches, and the Lord of Peace. Avartans refer to the act of reciting chants numerous times, such as in multiples of 11, 21, or even a thousand (sahastra). Engaging in repeated chants, specifically a thousand avartans, might bring about profound serenity, blessings, and the fulfillment of good desires in one’s life. Ganesh Atharvashirsh is a Ganesh stotra that belongs to the Atharva Veda. This is a hymn dedicated to the deity known as Ganapati Nath. Anyone who has memorized the Atharva Veda, even common people, may recite this stotra.

Reciting Ganapati Atharvashirsh has significant advantages. Its intended purpose is to induce a state of tranquility and emotional stability in one’s life. Tharv is synonymous with heat, whereas Atharva is synonymous with cold. Atharvashirsh refers to an individual who has a calm and composed demeanor.

Engage in this activity to cultivate inner contentment and tranquility. It will induce a state of tranquility and emotional stability in your life. Even a single sincere recitation dedicated to Ganapati Bappa would result in total engagement and provide you happiness and tranquility. While it is not realistic to anticipate miracles, any hurdles in your road will certainly disappear with genuine and dedicated efforts.

Book Ganapati Atharvashirsha Paath to Remove Marriage Obstacles & for Debt Removal & Financial Stability

  Book Ganapati Atharvashirsha Paath to Remove Marriage Obstacles
  Book Ganapati Atharvashirsha Paath for Debt Removal & Financial Stability

Lord Ganesh in Chakra Balancing and Tantra Integration:

According to our ancient vedas, Lord Ganapati is also mool tatva (Main Deity) of Mooladhar Chakra.

Lord Ganesh in Chakra Balancing and Tantra Integration

“त्वं मूलाधारस्थितो॑‌सि नित्यम्”
You continually dwell in the mūlādhāra chakra.

The text provides detailed description of Ganesha’s bija mantra gaṃ (Sanskrit: गं; gaṃ). When this mantra is written using simplified transliteration methods that do not include diacritical marks to represent nasal sounds, it is written as “gam”. This bija mantra is also used in the Ganesha Purana which is generally dated as preceding the Ganapati Atharvasirsa.

Message from the Real Experienced: It is observed that by performing 1000 avartan Anushthanam for any specific desire in mind, Lord Ganesha removes all the obstacles and hurdles in the workplace.

The Lord known as Ganapati, in its present manifestation as the Moolaadhara deity, achieved stability only around the period of 400-500 CE. It was widely accepted as the principal deity by all sects within Hinduism, and was also recognized in texts belonging to the Buddhist and Jain traditions. The Atharvashirsh Ganesha mantra is attributed to Maharishi Athavarshirsha and is unrelated to the 108 Upanishads of the Post-Vedic era. In recent times, it has been trendy to embellish any deity by replicating the Gayathri mantra with the prefix X-Gayathri moola mantra, where X represents any chosen deity, similar to the Gayathri mantra.

Anyone who follows the principles of yama and niyama, regardless of their caste, creed, language, or ethnic background, may repeat the Atharvashirsh Ganapathy Upanishad mantra. As a moola mantra, it has inherent efficacy regardless of whether one recites it with faith or not, indicating that it surpasses all theological boundaries. The significance of the holy Heart beyond that of just wearing a symbolic holy thread while harboring a multitude of impure thoughts. While it is suggested to recite the mantra 108 times or even 1000 times continuously without interruption, reciting it clearing the mind, and concentrating on Ganapathy would still achieve the intended outcome.

Ganapati Atharvashirsha

॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शांतिः ।  शांतिः ॥ शांतिः ॥

हरिः ॐ नमस्ते गणपतये ॥

त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥

त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥

त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

त्वं साक्षादात्माऽसि नित्यम् ॥ १॥

ऋतं वच्मि ॥ सत्यं वच्मि ॥ २॥

अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥

अव दातारम् ॥ अव धातारम् ॥

अवानूचानमव शिष्यम् ॥

अव पश्चात्तात् ॥ अव पुरस्त्तात् ॥

अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥

अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥

सर्वतो मां पाहि पाहि समंतात् ॥ ३॥

त्वं वाङ्मयस्त्वं चिन्मयः ॥

त्वमानंदमयस्त्वं ब्रह्ममयः ॥

त्वं सच्चिदानंदाद्वितीयोऽसि ॥

त्वं प्रत्यक्षं ब्रह्मासि ॥

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

सर्वं जगदिदं त्वत्तो जायते ॥

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सर्वं जगदिदं त्वयि लयमेष्यति ॥

सर्वं जगदिदं त्वयि प्रत्येति ॥

त्वं भूमिरापोऽनलोऽनिलो नभः ॥

त्वं चत्वारि वाक्पदानि ॥ ५॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥

त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥

त्वं मूलाधारस्थितोऽसि नित्यम् ॥

त्वं शक्तित्रयात्मकः ॥

त्वां योगिनो ध्यायंति नित्यं ॥

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं

इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं

ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं ॥

अनुस्वारः परतरः ॥ अर्धेन्दुलसितं ॥ तारेण ऋद्धम् ॥

एतत्तव मनुस्वरूपं ॥ गकारः पूर्वरूपं ॥

अकारो मध्यमरूपं ॥ अनुस्वारश्चान्त्यरूपं ॥

बिन्दुरुत्तररूपं ॥ नादः संधानं ॥

संहितासंधिः ॥ सैषा गणेशविद्या ॥

गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥

गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७॥

॥ गणेश गायत्री ॥

एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥

तन्नो दंतिः प्रचोदयात् ॥ ८॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥

रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥

भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।

नमस्तेऽस्तु लंबोदरायैकदंताय ।

विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥

॥ फलश्रुति ॥

एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥

स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥

स पंचमहापापात्प्रमुच्यते ॥

सायमधीयानो दिवसकृतं पापं नाशयति ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥

सायंप्रातः प्रयुंजानो अपापो भवति ॥

सर्वत्राधीयानोऽपविघ्नो भवति ॥

धर्मार्थकाममोक्षं च विंदति ॥

इदमथर्वशीर्षमशिष्याय न देयम् ॥

यो यदि मोहाद्दास्यति स पापीयान् भवति

सहस्रावर्तनात् यं यं काममधीते

तं तमनेन साधयेत् ॥ ११॥

अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।

स यशोवान् भवति ॥ इत्यथर्वणवाक्यं ॥

ब्रह्माद्यावरणं विद्यात् न बिभेति कदाचनेति ॥ १२॥

यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥

यो लाजैर्यजति स यशोवान् भवति ॥

स मेधावान् भवति ॥

यो मोदकसहस्रेण यजति

स वाञ्छितफलमवाप्नोति ॥

यः साज्यसमिद्भिर्यजति

स सर्वं लभते स सर्वं लभते ॥ १३॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा

सूर्यवर्चस्वी भवति ॥

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ

वा जप्त्वा सिद्धमंत्रो भवति ॥

महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥

महापापात् प्रमुच्यते ॥

स सर्वविद्भवति स सर्वविद्भवति ॥

य एवं वेद इत्युपनिषत् ॥ १४॥

॥ शान्ति मंत्र ॥

ॐ सहनाववतु ॥ सहनौभुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शांतिः । शांतिः ॥ शांतिः ॥।

इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

Don’t Miss: Santan Gopal Stotra and Mantra | Ritual for Getting the Blessing of Lord Vishnu